A 961-24 Lalitabhairavakavaca

Manuscript culture infobox

Filmed in: A 961/24
Title: Lalitabhairavakavaca
Dimensions: 27 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/117
Remarks:


Reel No. A 961/24

Inventory No. 27101

Title Lalitabhairavakavaca

Remarks according to the colophon, extracted from rudrayāmalataṃtra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.0 x 9.0

Binding Hole(s)

Folios 3

Lines per Folio 6

Foliation figures on both margins on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/117

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


śrīpārvaty uvāca ||


bhagavan deva deveśa sṛṣṭisthitivināśakṛt ||

kathitaṃ bhavatā samyak sundaryāh paramottamaṃ || 1 ||


pūjāvidhis tathā hāni[s] tathā kāmyakṛtāni ca ||

i(!)dāniṃ śrotum icchāmi laliteśasya śaṅkaraḥ || 2 ||


kavacaṃ sārabhūtaṃ ca suṃdarīprītikārakam ||

vinā rudreṇa hy akalākathitaṃ bhavatā mayi || 3 || (fol. 1v1–4)


End

mokṣasiddhiṃ ca labhate sveccāmṛtyur na saṃśayaḥ ||

siddhayo ʼṣṭau tasya haste bhaviṣyaṃti na saṃśayaḥ || 18 ||


anyāsāṃ kṣudrasiddhīnāṃ kā kathā bhūtajānitnāṃ ||

guhyam etaṃ mahādevī tatvāt tatvaṃ parāt param || 19 ||


sarvasvaṃ tripurādevyā [ḥ] sundarīsiddhidāyakam ||

adātavyam abhaktā ca anyaśiṣyāya pārvatī(!) || 20 ||


idaṃ ⟨ka⟩kavacam ajñātvā sundarī bhajate ʼdhamaḥ ||

pade pade tasya hāni[ḥ] koṭyābdān taṃ na sidhyati || 21 ||


śastraghātam avāpnoti so ʼcirān mṛtyum āpnuyāt || (fol. 3r2–6)


Colophon

tatsad iti śrīrudayāmale taṃtre lalitabhairavakavacaṃ śubham samāptaḥ || ❁ ||(fol. 3v1)

Microfilm Details

Reel No. A 961/24

Date of Filming 12-11-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 20-06-2012

Bibliography