A 961-24 Lalitabhairavakavaca
Manuscript culture infobox
Filmed in: A 961/24
Title: Lalitabhairavakavaca
Dimensions: 27 x 9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/117
Remarks:
Reel No. A 961/24
Inventory No. 27101
Title Lalitabhairavakavaca
Remarks according to the colophon, extracted from rudrayāmalataṃtra
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 27.0 x 9.0
Binding Hole(s)
Folios 3
Lines per Folio 6
Foliation figures on both margins on the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/117
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīpārvaty uvāca ||
bhagavan deva deveśa sṛṣṭisthitivināśakṛt ||
kathitaṃ bhavatā samyak sundaryāh paramottamaṃ || 1 ||
pūjāvidhis tathā hāni[s] tathā kāmyakṛtāni ca ||
i(!)dāniṃ śrotum icchāmi laliteśasya śaṅkaraḥ || 2 ||
kavacaṃ sārabhūtaṃ ca suṃdarīprītikārakam ||
vinā rudreṇa hy akalākathitaṃ bhavatā mayi || 3 || (fol. 1v1–4)
End
mokṣasiddhiṃ ca labhate sveccāmṛtyur na saṃśayaḥ ||
siddhayo ʼṣṭau tasya haste bhaviṣyaṃti na saṃśayaḥ || 18 ||
anyāsāṃ kṣudrasiddhīnāṃ kā kathā bhūtajānitnāṃ ||
guhyam etaṃ mahādevī tatvāt tatvaṃ parāt param || 19 ||
sarvasvaṃ tripurādevyā [ḥ] sundarīsiddhidāyakam ||
adātavyam abhaktā ca anyaśiṣyāya pārvatī(!) || 20 ||
idaṃ ⟨ka⟩kavacam ajñātvā sundarī bhajate ʼdhamaḥ ||
pade pade tasya hāni[ḥ] koṭyābdān taṃ na sidhyati || 21 ||
śastraghātam avāpnoti so ʼcirān mṛtyum āpnuyāt || (fol. 3r2–6)
Colophon
tatsad iti śrīrudayāmale taṃtre lalitabhairavakavacaṃ śubham samāptaḥ || ❁ ||(fol. 3v1)
Microfilm Details
Reel No. A 961/24
Date of Filming 12-11-1984
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 20-06-2012
Bibliography